A 286-13 A 287-1 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: A 286/13
Title: Bhāgavatapurāṇa
Dimensions: 34.5 x 18 cm x 1012 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2681
Remarks:
Reel No. A 286/13_A 287/1
Inventory No. 8369
Title Bhāgavatapurāṇa with Rasaprabodhinī
Remarks
Author Mukundadāsa (of the commentary)
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.5 x 18.0 cm
Binding Hole(s)
Folios 1007
Lines per Folio 10–15
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. pra. ra. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2681
Manuscript Features
The MS contains the text from 1.1.1 to 7.15.80.
The available fols. are: 1–135, 141–1012.
Excerpts
«Beginning of the root text»
oṃ namo bhagavate vāsudevāya |
vyāsa uvāca |
janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||
tejovārimṛdāṃ yathā vinimayo yatra trisargomṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi | 1 | (fol. 1v5–7)
«Beginning of the commentary»
śrīkṛṣṇāya namaḥ ||
śrīkṛṣṇaṃ paramānaṃdaṃ vāgādīnāṃ pravarttakaṃ ||
ācāryāṃś ca namaskṛtya guruṃś ca sakalān budhān | 1 |
śrīmanmukuṃdadāsena svasvāmiparituṣṭaye ||
śrīmadbhāgavatasyeyaṃ ṭīkā rasaprabodhinī | 2 |
viracyate kṛpāsiṃdhuḥ śaraṇyo dīnavatsalaḥ ||
sarāvanijadāsasya karotu me sahāyatāṃ | 3 |
yady api śrīmadgiridharācāryai[[ḥ kṛtā]] bālaprabodhinyā vyākhyāṭīkāsti tasyāṃ vidyamānāyāṃ na ṭīkāṃtarasya prayojanam asti tathāpi pratipadabhāvārthānvayakathanena tasyā ativistṛtatvāt sā lokānāṃ duḥsaṃpādyābhūd atas tatsvārasyaṃ saṃrakṣya kiṃcit padasaṃkoceneyaṃ viracyate ||
prathame prathamādhyāye maṃgalācaraṇaṃ tathā ||
pratipādyaṃ māhātmyaṃ ca praśnaṃ ca vinirupyate | 1 | (fol. 1v1–4, 8)
«End of the root text»
śuka uvāca |
iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ ||
pūjayāmāsasuprītaḥ kṛṣṇaṃ ca premavihvalaḥ | 78 |
kṛṣṇa pārthāv upāmaṃtrya pūjitaḥ prayayau muniḥ ||
śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ | 79 |
iti dākṣāyaṇīnāṃ te pṛthagvaṃśāḥ prakīrttitāḥ ||
devāsuramanuṣyādyā lokā yatra carācarāḥ | 80 | (fol. 112r4–7)
«End of the commentary»
pūjitaś ca munir nāradaḥ śrīkṛṣṇaṃ pārthaṃ pṛthāputraṃ yudhiṣṭhiraṃ ca upāmaṃtrya pṛṣṭvā prayayāv ity anvayaḥ | pārtho yudhiṣṭhiraḥ śrīkṛṣṇaṃ paraṃ brahma śrutvā paramavismitaḥ āścaryayukto jātaḥ | 19 | ity evaṃ dākṣāyaṇīnāṃ dakṣaknyānāṃ vaṃśās te tava mayā pṛthak pṛthak prakīrttitāḥ | yatra ca vaṃśe devāsurādayaś carācarā lokāḥ prāṇino jātāḥ | 80 | | (fol. 1012r2–3, 8)
«Sub-colophon of the root text»
iti śrībhāgavate mahāpurāṇe saptamaskaṃdhe paṃcadaśodhyāyaḥ || || 15 || (fol. 1012r7)
«Sub-colophon of the commentary»
iti śrībhāgavatarasaprabodhinyāṃ mukuṃdadāsaviracitāyāṃ ṭīkāyāṃ saptamaskaṃdhe paṃcadaśodhyāyaḥ || ||
vivṛtaḥ saptamaḥ skaṃdho yatkṛpābalaleśataḥ ||
sa eva karuṇāsiṃdhuḥ kṛpādṛṣṭiṃ karotu me | 1 |
śrīkṛṣṇāya namaḥ | | śrīvāsudevāya namaḥ | | śrīharaye namaḥ | || śrīparamātmane namaḥ || || (fol. 1012r8–10)
Microfilm Details
Reel No. A 0286/13_A 287/1
Date of Filming 03-03-1972
Exposures 464 + 577 = 1041
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 29-10-2011
Bibliography