A 286-13 A 287-1 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: A 286/13
Title: Bhāgavatapurāṇa
Dimensions: 34.5 x 18 cm x 1012 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2681
Remarks:


Reel No. A 286/13_A 287/1

Inventory No. 8369

Title Bhāgavatapurāṇa with Rasaprabodhinī

Remarks

Author Mukundadāsa (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.5 x 18.0 cm

Binding Hole(s)

Folios 1007

Lines per Folio 10–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. pra. ra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2681

Manuscript Features

The MS contains the text from 1.1.1 to 7.15.80.

The available fols. are: 1–135, 141–1012.

Excerpts

«Beginning of the root text»


oṃ namo bhagavate vāsudevāya |

vyāsa uvāca |

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||

tejovārimṛdāṃ yathā vinimayo yatra trisargomṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi | 1 | (fol. 1v5–7)


«Beginning of the commentary»

śrīkṛṣṇāya namaḥ ||

śrīkṛṣṇaṃ paramānaṃdaṃ vāgādīnāṃ pravarttakaṃ ||

ācāryāṃś ca namaskṛtya guruṃś ca sakalān budhān | 1 |

śrīmanmukuṃdadāsena svasvāmiparituṣṭaye ||

śrīmadbhāgavatasyeyaṃ ṭīkā rasaprabodhinī | 2 |

viracyate kṛpāsiṃdhuḥ śaraṇyo dīnavatsalaḥ ||

sarāvanijadāsasya karotu me sahāyatāṃ | 3 |

yady api śrīmadgiridharācāryai[[ḥ kṛtā]] bālaprabodhinyā vyākhyāṭīkāsti tasyāṃ vidyamānāyāṃ na ṭīkāṃtarasya prayojanam asti tathāpi pratipadabhāvārthānvayakathanena tasyā ativistṛtatvāt sā lokānāṃ duḥsaṃpādyābhūd atas tatsvārasyaṃ saṃrakṣya kiṃcit padasaṃkoceneyaṃ viracyate ||

prathame prathamādhyāye maṃgalācaraṇaṃ tathā ||

pratipādyaṃ māhātmyaṃ ca praśnaṃ ca vinirupyate | 1 | (fol. 1v1–4, 8)


«End of the root text»

śuka uvāca |

iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ ||

pūjayāmāsasuprītaḥ kṛṣṇaṃ ca premavihvalaḥ | 78 |

kṛṣṇa pārthāv upāmaṃtrya pūjitaḥ prayayau muniḥ ||

śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ | 79 |

iti dākṣāyaṇīnāṃ te pṛthagvaṃśāḥ prakīrttitāḥ ||

devāsuramanuṣyādyā lokā yatra carācarāḥ | 80 | (fol. 112r4–7)


«End of the commentary»

pūjitaś ca munir nāradaḥ śrīkṛṣṇaṃ pārthaṃ pṛthāputraṃ yudhiṣṭhiraṃ ca upāmaṃtrya pṛṣṭvā prayayāv ity anvayaḥ | pārtho yudhiṣṭhiraḥ śrīkṛṣṇaṃ paraṃ brahma śrutvā paramavismitaḥ āścaryayukto jātaḥ | 19 | ity evaṃ dākṣāyaṇīnāṃ dakṣaknyānāṃ vaṃśās te tava mayā pṛthak pṛthak prakīrttitāḥ | yatra ca vaṃśe devāsurādayaś carācarā lokāḥ prāṇino jātāḥ | 80 | | (fol. 1012r2–3, 8)


«Sub-colophon of the root text»

iti śrībhāgavate mahāpurāṇe saptamaskaṃdhe paṃcadaśodhyāyaḥ || || 15 || (fol. 1012r7)


«Sub-colophon of the commentary»

iti śrībhāgavatarasaprabodhinyāṃ mukuṃdadāsaviracitāyāṃ ṭīkāyāṃ saptamaskaṃdhe paṃcadaśodhyāyaḥ || ||

vivṛtaḥ saptamaḥ skaṃdho yatkṛpābalaleśataḥ ||

sa eva karuṇāsiṃdhuḥ kṛpādṛṣṭiṃ karotu me | 1 |

śrīkṛṣṇāya namaḥ | | śrīvāsudevāya namaḥ | | śrīharaye namaḥ | || śrīparamātmane namaḥ || || (fol. 1012r8–10)

Microfilm Details

Reel No. A 0286/13_A 287/1

Date of Filming 03-03-1972

Exposures 464 + 577 = 1041

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 29-10-2011

Bibliography